Original

ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप ।एकवर्णस्तदा लोको भविष्यति युगक्षये ॥ ४१ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप एक-वर्णः तदा लोको भविष्यति युग-क्षये

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्या वैश्य pos=n,g=m,c=1,n=p
pos=i
शिष्यन्ति शिष् pos=v,p=3,n=p,l=lat
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
तदा तदा pos=i
लोको लोक pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s