Original

भीरवः शूरमानीनः शूरा भीरुविषादिनः ।न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥ ३९ ॥

Segmented

भीरवः शूरमानीनः भीरु-विषादिन् न विश्वसन्ति च अन्योन्यम् युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
भीरवः भीरु pos=a,g=m,c=1,n=p
शूरमानीनः शूर pos=n,g=m,c=1,n=p
भीरु भीरु pos=a,comp=y
विषादिन् विषादिन् pos=a,g=m,c=1,n=p
pos=i
विश्वसन्ति विश्वस् pos=v,p=3,n=p,l=lat
pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part