Original

सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः ।स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥ ३८ ॥

Segmented

सत्यम् संक्षिप्यते लोके नरैः पण्डित-मानिन् स्थविरा बाल-मतयः बालाः स्थविर-बुद्धयः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
संक्षिप्यते संक्षिप् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
नरैः नर pos=n,g=m,c=3,n=p
पण्डित पण्डित pos=n,comp=y
मानिन् मानिन् pos=a,g=m,c=3,n=p
स्थविरा स्थविर pos=n,g=m,c=1,n=p
बाल बाल pos=n,comp=y
मतयः मति pos=n,g=m,c=1,n=p
बालाः बाल pos=n,g=m,c=1,n=p
स्थविर स्थविर pos=n,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p