Original

राजानश्चाप्यसंतुष्टाः परार्थान्मूढचेतसः ।सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥ ३६ ॥

Segmented

राजानः च अपि असंतुष्टाः पर-अर्थान् मूढ-चेतसः सर्व-उपायैः हरिष्यन्ति युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
असंतुष्टाः असंतुष्ट pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
मूढ मुह् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
हरिष्यन्ति हृ pos=v,p=3,n=p,l=lrt
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part