Original

न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते ।स्वयंग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते ॥ ३५ ॥

Segmented

न कन्याम् याचते कश्चिन् न अपि कन्या प्रदीयते स्वयंग्राहा भविष्यन्ति युग-अन्ते पर्युपस्थिते

Analysis

Word Lemma Parse
pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
याचते याच् pos=v,p=3,n=s,l=lat
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
स्वयंग्राहा स्वयंग्राह pos=a,g=f,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part