Original

आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च ।भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत ॥ ३४ ॥

Segmented

आक्रम्य आक्रम्य साधूनाम् दारान् च एव धनानि च भोक्ष्यन्ते निरनुक्रोशा रुदताम् अपि भारत

Analysis

Word Lemma Parse
आक्रम्य आक्रम् pos=vi
आक्रम्य आक्रम् pos=vi
साधूनाम् साधु pos=n,g=m,c=6,n=p
दारान् दार pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
धनानि धन pos=n,g=n,c=2,n=p
pos=i
भोक्ष्यन्ते भुज् pos=v,p=3,n=p,l=lrt
निरनुक्रोशा निरनुक्रोश pos=a,g=m,c=1,n=p
रुदताम् रुद् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
भारत भारत pos=a,g=m,c=8,n=s