Original

अरक्षितारो लुब्धाश्च मानाहंकारदर्पिताः ।केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥ ३३ ॥

Segmented

अरक्षितारो लुब्धाः च मान-अहंकार-दर्पिताः केवलम् दण्ड-रुचयः भविष्यन्ति युग-क्षये

Analysis

Word Lemma Parse
अरक्षितारो अरक्षितृ pos=a,g=m,c=1,n=p
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
pos=i
मान मान pos=n,comp=y
अहंकार अहंकार pos=n,comp=y
दर्पिताः दर्पय् pos=va,g=m,c=1,n=p,f=part
केवलम् केवल pos=a,g=n,c=2,n=s
दण्ड दण्ड pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s