Original

अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः ।तत्कथादानसंतुष्टा दुष्टानामपि मानवाः ।परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः ॥ ३१ ॥

Segmented

अल्प-वीर्य-बलाः स्तब्धा लोभ-मोह-परायणाः तद्-कथा-दान-संतुष्टाः दुष्टानाम् अपि मानवाः परिग्रहम् करिष्यन्ति पाप-आचार-परिग्रहाः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
स्तब्धा स्तम्भ् pos=va,g=m,c=1,n=p,f=part
लोभ लोभ pos=n,comp=y
मोह मोह pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
कथा कथा pos=n,comp=y
दान दान pos=n,comp=y
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
दुष्टानाम् दुष् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
पाप पाप pos=a,comp=y
आचार आचार pos=n,comp=y
परिग्रहाः परिग्रह pos=n,g=m,c=1,n=p