Original

युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् ।पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् ॥ ३ ॥

Segmented

युधिष्ठिरः तु कौन्तेयो मार्कण्डेयम् महा-मुनिम् पुनः पप्रच्छ साम्राज्ये भविष्याम् जगतो गतिम्

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
मार्कण्डेयम् मार्कण्डेय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
साम्राज्ये साम्राज्य pos=n,g=n,c=7,n=s
भविष्याम् भविष्य pos=a,g=f,c=2,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s