Original

पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा ।निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते ॥ २८ ॥

Segmented

पुत्रः पितृ-वधम् कृत्वा पिता पुत्र-वधम् तथा निरुद्वेगो बृहद्वादी न निन्दाम् उपलप्स्यते

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पिता पितृ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
तथा तथा pos=i
निरुद्वेगो निरुद्वेग pos=a,g=m,c=1,n=s
बृहद्वादी बृहद्वादिन् pos=a,g=m,c=1,n=s
pos=i
निन्दाम् निन्दा pos=n,g=f,c=2,n=s
उपलप्स्यते उपलभ् pos=v,p=3,n=s,l=lrt