Original

पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च ।अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥ २५ ॥

Segmented

पिता पुत्रस्य भोक्ता च पितुः पुत्रस् तथा एव च अतिक्रान्तानि भोज्यानि भविष्यन्ति युग-क्षये

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
भोक्ता भोक्तृ pos=n,g=m,c=1,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अतिक्रान्तानि अतिक्रम् pos=va,g=n,c=1,n=p,f=part
भोज्यानि भोज्य pos=n,g=n,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s