Original

श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः ।तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥ २४ ॥

Segmented

श्राद्धे दैवे च पुरुषा ये च नित्यम् धृत-व्रताः ते ऽपि लोभ-समायुक्ताः भोक्ष्यन्ति इह परस्परम्

Analysis

Word Lemma Parse
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
दैवे दैव pos=n,g=n,c=7,n=s
pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
नित्यम् नित्यम् pos=i
धृत धृ pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
लोभ लोभ pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
भोक्ष्यन्ति भुज् pos=v,p=3,n=p,l=lrt
इह इह pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s