Original

अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः ।अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥ २२ ॥

Segmented

अन्योन्यम् परिमुष्णन्तो हिंसयन्तः च मानवाः अजपा नास्तिकाः स्तेना भविष्यन्ति युग-क्षये

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
परिमुष्णन्तो परिमुष् pos=va,g=m,c=1,n=p,f=part
हिंसयन्तः हिंसय् pos=va,g=m,c=1,n=p,f=part
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
अजपा अजप pos=n,g=m,c=1,n=p
नास्तिकाः नास्तिक pos=n,g=m,c=1,n=p
स्तेना स्तेन pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s