Original

मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् ।गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये ॥ २१ ॥

Segmented

मत्स्य-आमिषेन जीवन्तो दुहन्तः च अपि अज-एडकम् गोषु नष्टासु पुरुषा भविष्यन्ति युग-क्षये

Analysis

Word Lemma Parse
मत्स्य मत्स्य pos=n,comp=y
आमिषेन आमिष pos=n,g=n,c=3,n=s
जीवन्तो जीव् pos=va,g=m,c=1,n=p,f=part
दुहन्तः दुह् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
अज अज pos=n,comp=y
एडकम् एडक pos=n,g=n,c=2,n=s
गोषु गो pos=n,g=,c=7,n=p
नष्टासु नश् pos=va,g=f,c=7,n=p,f=part
पुरुषा पुरुष pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s