Original

वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः ।भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये ॥ २० ॥

Segmented

वस्त्राणाम् प्रवरा शाणी धान्यानाम् कोरदूषकाः भार्या-मित्राः च पुरुषा भविष्यन्ति युग-क्षये

Analysis

Word Lemma Parse
वस्त्राणाम् वस्त्र pos=n,g=n,c=6,n=p
प्रवरा प्रवर pos=a,g=f,c=1,n=s
शाणी शाण pos=a,g=f,c=1,n=s
धान्यानाम् धान्य pos=n,g=n,c=6,n=p
कोरदूषकाः कोरदूषक pos=n,g=m,c=1,n=p
भार्या भार्या pos=n,comp=y
मित्राः मित्र pos=n,g=m,c=1,n=p
pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s