Original

अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः ।ईदृशो भविता लोको युगान्ते पर्युपस्थिते ॥ १९ ॥

Segmented

अन्त्या मध्या भविष्यन्ति मध्याः च अन्तावसायिन् ईदृशो भविता लोको युगान्ते पर्युपस्थिते

Analysis

Word Lemma Parse
अन्त्या अन्त्य pos=a,g=m,c=1,n=p
मध्या मध्य pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
मध्याः मध्य pos=a,g=m,c=1,n=p
pos=i
अन्तावसायिन् अन्तावसायिन् pos=n,g=m,c=1,n=p
ईदृशो ईदृश pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
लोको लोक pos=n,g=m,c=1,n=s
युगान्ते युगान्त pos=n,g=m,c=7,n=s
पर्युपस्थिते पर्युपस्था pos=va,g=m,c=7,n=s,f=part