Original

ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः परस्परम् ।शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः ॥ १८ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्तः शूद्र-तुल्याः भविष्यन्ति तपः-सत्य-विवर्जिताः

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
संकीर्यन्तः परस्पर pos=n,g=m,c=2,n=s
शूद्र शूद्र pos=n,comp=y
तुल्याः तुल्य pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
तपः तपस् pos=n,comp=y
सत्य सत्य pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part