Original

आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ।विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति ॥ १६ ॥

Segmented

आयुषः प्रक्षयाद् विद्याम् न शक्ष्यन्ति उपशिक्ः विद्या-हातान् अविज्ञानात् लोभः अपि अभिभविष्यति

Analysis

Word Lemma Parse
आयुषः आयुस् pos=n,g=n,c=6,n=s
प्रक्षयाद् प्रक्षय pos=n,g=m,c=5,n=s
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
pos=i
शक्ष्यन्ति शक् pos=v,p=3,n=p,l=lrt
उपशिक्ः उपशिक्ष् pos=vi
विद्या विद्या pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
अपि अपि pos=i
अभिभविष्यति अभिभू pos=v,p=3,n=s,l=lrt