Original

सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः ।सत्यहान्या ततस्तेषामायुरल्पं भविष्यति ॥ १५ ॥

Segmented

सत्यम् संक्षेप्स्यते लोके नरैः पण्डित-मानिन् सत्य-हान्या ततस् तेषाम् आयुः अल्पम् भविष्यति

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
संक्षेप्स्यते संक्षिप् pos=v,p=3,n=s,l=lrt
लोके लोक pos=n,g=m,c=7,n=s
नरैः नर pos=n,g=m,c=3,n=p
पण्डित पण्डित pos=n,comp=y
मानिन् मानिन् pos=a,g=m,c=3,n=p
सत्य सत्य pos=n,comp=y
हान्या हानि pos=n,g=f,c=3,n=s
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
आयुः आयुस् pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt