Original

राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर ।व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः ॥ १४ ॥

Segmented

राजानो ब्राह्मणा वैश्याः शूद्राः च एव युधिष्ठिर व्याजैः धर्मम् चरिष्यन्ति धर्मवैतंसिका नराः

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
व्याजैः व्याज pos=n,g=m,c=3,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरिष्यन्ति चर् pos=v,p=3,n=p,l=lrt
धर्मवैतंसिका धर्मवैतंसिक pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p