Original

त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति ।चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति ॥ १२ ॥

Segmented

त्रिभिः अंशैः अधर्मस् तु लोकान् आक्रम्य तिष्ठति चतुर्थ-अंशेन धर्मस् तु मनुष्यान् उपतिष्ठति

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अंशैः अंश pos=n,g=m,c=3,n=p
अधर्मस् अधर्म pos=n,g=m,c=1,n=s
तु तु pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
आक्रम्य आक्रम् pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
चतुर्थ चतुर्थ pos=a,comp=y
अंशेन अंश pos=n,g=m,c=3,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat