Original

अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः ।त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥ ११ ॥

Segmented

अधर्म-पाद-विद्धः तु त्रिभिः अंशैः प्रतिष्ठितः त्रेतायाम् द्वापरे ऽर्धेन व्यामिश्रो धर्म उच्यते

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
पाद पाद pos=n,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अंशैः अंश pos=n,g=m,c=3,n=p
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
द्वापरे द्वापर pos=n,g=m,c=7,n=s
ऽर्धेन अर्ध pos=n,g=n,c=3,n=s
व्यामिश्रो व्यामिश्र pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat