Original

कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः ।वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा ॥ १० ॥

Segmented

कृते चतुष्पात् सकलो निर्व्याज-उपाधि-वर्जितः वृषः प्रतिष्ठितो धर्मो मनुष्येषु अभवत् पुरा

Analysis

Word Lemma Parse
कृते कृत pos=n,g=n,c=7,n=s
चतुष्पात् चतुष्पाद् pos=n,g=m,c=1,n=s
सकलो सकल pos=a,g=m,c=1,n=s
निर्व्याज निर्व्याज pos=a,comp=y
उपाधि उपाधि pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part
वृषः वृष pos=n,g=m,c=1,n=s
प्रतिष्ठितो प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i