Original

वैशंपायन उवाच ।एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ ।द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् ॥ १ ॥

Segmented

वैशम्पायन उवाच एवम् उक्ताः तु ते पार्था यमौ च पुरुष-ऋषभौ द्रौपद्या कृष्णया सार्धम् नमश्चक्रुः जनार्दनम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
यमौ यम pos=n,g=m,c=1,n=d
pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
नमश्चक्रुः नमस्कृ pos=v,p=3,n=p,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s