Original

त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते ।द्रुतमन्तः शरीरे ते सततं परिधावतः ॥ १२५ ॥

Segmented

त्वद्-प्रसादात् च मे देव स्मृतिः न परिहीयते द्रुतम् अन्तः शरीरे ते सततम् परिधावतः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
देव देव pos=n,g=m,c=8,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
pos=i
परिहीयते परिहा pos=v,p=3,n=s,l=lat
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
अन्तः अन्तर् pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
सततम् सततम् pos=i
परिधावतः परिधाव् pos=va,g=m,c=6,n=s,f=part