Original

परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति ।वासो दत्त्वा चन्द्रमसः स लोकं दत्त्वा हिरण्यममृतत्वमेति ॥ ८ ॥

Segmented

परम् लोकम् गो प्रदाः तु आप्नुवन्ति सूर्य-लोकम् सूर्यलोकम् वासो दत्त्वा चन्द्रमसः स लोकम् दत्त्वा हिरण्यम् अमृत-त्वम् एति

Analysis

Word Lemma Parse
परम् पर pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
गो गो pos=i
प्रदाः प्रद pos=a,g=m,c=1,n=p
तु तु pos=i
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
सूर्य सूर्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
सूर्यलोकम् व्रज् pos=v,p=3,n=p,l=lat
वासो वासस् pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
चन्द्रमसः चन्द्रमस् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
अमृत अमृत pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat