Original

तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः ।अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः ॥ ६ ॥

Segmented

तत्र स्म रम्या विपुला विशोकाः सु पुष्पित पुष्करिण्यः सु पुण्याः अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैः आवृताः पुण्डरीकैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
रम्या रम्य pos=a,g=f,c=1,n=p
विपुला विपुल pos=a,g=f,c=1,n=p
विशोकाः विशोक pos=a,g=f,c=1,n=p
सु सु pos=i
पुष्पित पुष्पित pos=a,g=f,c=1,n=p
पुष्करिण्यः पुष्करिणी pos=n,g=f,c=1,n=p
सु सु pos=i
पुण्याः पुण्य pos=a,g=f,c=1,n=p
अकर्दमा अकर्दम pos=a,g=f,c=1,n=p
मीनवत्यः मीनवत् pos=a,g=f,c=1,n=p
सुतीर्था सुतीर्थ pos=a,g=f,c=1,n=p
हिरण्मयैः हिरण्मय pos=a,g=n,c=3,n=p
आवृताः आवृ pos=va,g=f,c=1,n=p,f=part
पुण्डरीकैः पुण्डरीक pos=n,g=n,c=3,n=p