Original

सरस्वत्युवाच ।यो ब्रह्म जानाति यथाप्रदेशं स्वाध्यायनित्यः शुचिरप्रमत्तः ।स वै पुरो देवपुरस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् ॥ ५ ॥

Segmented

सरस्वती उवाच यो ब्रह्म जानाति यथाप्रदेशम् स्वाध्याय-नित्यः शुचिः अप्रमत्तः स वै पुरो देव-पुरस्य गन्ता सह अमरैः प्राप्नुयात् प्रीति-योगम्

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
यथाप्रदेशम् यथाप्रदेशम् pos=i
स्वाध्याय स्वाध्याय pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
पुरो पुरस् pos=i
देव देव pos=n,comp=y
पुरस्य पुर pos=n,g=n,c=6,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
सह सह pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
प्रीति प्रीति pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s