Original

मार्कण्डेय उवाच ।एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् ।तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे ॥ ४ ॥

Segmented

मार्कण्डेय उवाच एवम् पृष्टा प्रीति-युक्तेन तेन शुश्रूषुम् ईक्षित्वा उत्तम-बुद्धि-युक्तम् तार्क्ष्यम् विप्रम् धर्म-युक्तम् हितम् च सरस्वती वाक्यम् इदम् बभाषे

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
प्रीति प्रीति pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
शुश्रूषुम् शुश्रूषु pos=a,g=m,c=2,n=s
ईक्षित्वा ईक्ष् pos=vi
उत्तम उत्तम pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
तार्क्ष्यम् तार्क्ष्य pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
हितम् हित pos=a,g=n,c=2,n=s
pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit