Original

तस्याथ मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति ।तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणा रमण्यः ॥ २३ ॥

Segmented

तस्य अथ मध्ये वेतसः पुण्य-गन्धः सहस्र-शाखः विमलो विभाति तस्य मूलात् सरितः प्रस्रवन्ति मधु-उदक-प्रस्रवण रमण्यः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
वेतसः वेतस pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
सहस्र सहस्र pos=n,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
विमलो विमल pos=a,g=m,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
मूलात् मूल pos=n,g=n,c=5,n=s
सरितः सरित् pos=n,g=f,c=1,n=p
प्रस्रवन्ति प्रस्रु pos=v,p=3,n=p,l=lat
मधु मधु pos=n,comp=y
उदक उदक pos=n,comp=y
प्रस्रवण प्रस्रवण pos=n,g=f,c=1,n=p
रमण्यः रमण pos=a,g=f,c=1,n=p