Original

सरस्वत्युवाच ।तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् ।स्वाध्यायदानव्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः ॥ २२ ॥

Segmented

सरस्वती उवाच तम् वै परम् वेद-विदः प्रपन्नाः परम् परेभ्यः प्रथितम् पुराणम् स्वाध्याय-दान-व्रत-पुण्य-योगैः तपोधना वीत-शोकाः विमुक्ताः

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
परम् पर pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=m,c=2,n=s
परेभ्यः पर pos=n,g=m,c=5,n=p
प्रथितम् प्रथ् pos=va,g=m,c=2,n=s,f=part
पुराणम् पुराण pos=a,g=m,c=2,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
दान दान pos=n,comp=y
व्रत व्रत pos=n,comp=y
पुण्य पुण्य pos=a,comp=y
योगैः योग pos=n,g=m,c=3,n=p
तपोधना तपोधन pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part