Original

तार्क्ष्य उवाच ।इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः संप्रतीताः ।आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः ॥ २१ ॥

Segmented

तार्क्ष्य उवाच इदम् श्रेयः परमम् मन्यमाना व्यायच्छन्ते मुनयः सम्प्रतीताः आचक्ष्व मे तम् परमम् विशोकम् मोक्षम् परम् यम् प्रविशन्ति धीराः

Analysis

Word Lemma Parse
तार्क्ष्य तार्क्ष्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
मन्यमाना मन् pos=va,g=m,c=1,n=p,f=part
व्यायच्छन्ते व्यायम् pos=v,p=3,n=p,l=lat
मुनयः मुनि pos=n,g=m,c=1,n=p
सम्प्रतीताः सम्प्रती pos=va,g=m,c=1,n=p,f=part
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
विशोकम् विशोक pos=a,g=m,c=2,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
धीराः धीर pos=a,g=m,c=1,n=p