Original

यच्चापि द्रव्यमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा ।दिव्येन रूपेण च प्रज्ञया च तेनैव सिद्धिरिति विद्धि विद्वन् ॥ २० ॥

Segmented

यत् च अपि द्रव्यम् उपयुज्यते ह वानस्पत्यम् आयसम् पार्थिवम् वा दिव्येन रूपेण च प्रज्ञया च तेन एव सिद्धिः इति विद्धि विद्वन्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
उपयुज्यते उपयुज् pos=v,p=3,n=s,l=lat
pos=i
वानस्पत्यम् वानस्पत्य pos=a,g=n,c=1,n=s
आयसम् आयस pos=a,g=n,c=1,n=s
पार्थिवम् पार्थिव pos=a,g=n,c=1,n=s
वा वा pos=i
दिव्येन दिव्य pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
pos=i
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
pos=i
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
विद्वन् विद्वस् pos=a,g=m,c=8,n=s