Original

तार्क्ष्य उवाच ।किं नु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् ।आचक्ष्व मे चारुसर्वाङ्गि सर्वं त्वयानुशिष्टो न च्यवेयं स्वधर्मात् ॥ २ ॥

Segmented

तार्क्ष्य उवाच किम् नु श्रेयः पुरुषस्य इह भद्रे कथम् कुर्वन् न च्यवते स्वधर्मात् आचक्ष्व मे चारु-सर्व-अङ्गे सर्वम् त्वया अनुशिष्टः न च्यवेयम् स्वधर्मात्

Analysis

Word Lemma Parse
तार्क्ष्य तार्क्ष्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
कथम् कथम् pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
pos=i
च्यवते च्यु pos=v,p=3,n=s,l=lat
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
pos=i
च्यवेयम् च्यु pos=v,p=1,n=s,l=vidhilin
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s