Original

सरस्वत्युवाच ।श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति ।तैरेवाहं संप्रवृद्धा भवामि आप्यायिता रूपवती च विप्र ॥ १९ ॥

Segmented

सरस्वती उवाच श्रेष्ठानि यानि द्विपदाम् वरिष्ठ यज्ञेषु विद्वन्न् उपपादयन्ति तैः एव अहम् सम्प्रवृद्धा भवामि आप्यायिता रूपवती च विप्र

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रेष्ठानि श्रेष्ठ pos=a,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरिष्ठ वरिष्ठ pos=a,g=m,c=8,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
उपपादयन्ति उपपादय् pos=v,p=3,n=p,l=lat
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
सम्प्रवृद्धा सम्प्रवृध् pos=va,g=f,c=1,n=s,f=part
भवामि भू pos=v,p=1,n=s,l=lat
आप्यायिता आप्यायय् pos=va,g=f,c=1,n=s,f=part
रूपवती रूपवत् pos=a,g=f,c=1,n=s
pos=i
विप्र विप्र pos=n,g=m,c=8,n=s