Original

तार्क्ष्य उवाच ।न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः ।रूपं च ते दिव्यमत्यन्तकान्तं प्रज्ञां च देवीं सुभगे बिभर्षि ॥ १८ ॥

Segmented

तार्क्ष्य उवाच न हि त्वया सदृशी काचिद् अस्ति विभ्राजसे हि अतिमात्रम् यथा श्रीः रूपम् च ते दिव्यम् अत्यन्त-कान्तम् प्रज्ञाम् च देवीम् सुभगे बिभर्षि

Analysis

Word Lemma Parse
तार्क्ष्य तार्क्ष्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सदृशी सदृश pos=a,g=f,c=1,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
विभ्राजसे विभ्राज् pos=v,p=2,n=s,l=lat
हि हि pos=i
अतिमात्रम् अतिमात्रम् pos=i
यथा यथा pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
कान्तम् कान्त pos=a,g=n,c=1,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
बिभर्षि भृ pos=v,p=2,n=s,l=lat