Original

कृशानुं ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च ।गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् ॥ १५ ॥

Segmented

कृशानुम् ये जुह्वति श्रद्दधानाः सत्य-व्रताः हुत-शिष्ट-आशिनः च गवाम् लोकम् प्राप्य ते पुण्य-गन्धम् पश्यन्ति देवम् परमम् च अपि सत्यम्

Analysis

Word Lemma Parse
कृशानुम् कृशानु pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
जुह्वति हु pos=v,p=3,n=p,l=lat
श्रद्दधानाः श्रद्धा pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
हुत हुत pos=n,comp=y
शिष्ट शिष्ट pos=n,comp=y
आशिनः आशिन् pos=a,g=m,c=1,n=p
pos=i
गवाम् गो pos=n,g=,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
ते तद् pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
देवम् देव pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सत्यम् सत्य pos=a,g=m,c=2,n=s