Original

नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्मोघं परा सिञ्चति तादृशो हि ।अपूर्णमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् ॥ १४ ॥

Segmented

न अश्रोत्रियम् देव-हव्ये नियुञ्ज्यान् मोघम् परा सिञ्चति तादृशो हि अपूर्णम् अश्रोत्रियम् आह तार्क्ष्य न वै तादृग् जुहुयाद् अग्निहोत्रम्

Analysis

Word Lemma Parse
pos=i
अश्रोत्रियम् अश्रोत्रिय pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
हव्ये हव्य pos=n,g=n,c=7,n=s
नियुञ्ज्यान् नियुज् pos=v,p=3,n=s,l=vidhilin
मोघम् मोघ pos=a,g=m,c=2,n=s
परा परा pos=i
सिञ्चति सिच् pos=v,p=3,n=s,l=lat
तादृशो तादृश pos=a,g=m,c=1,n=s
हि हि pos=i
अपूर्णम् अपूर्ण pos=a,g=m,c=2,n=s
अश्रोत्रियम् अश्रोत्रिय pos=a,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तार्क्ष्य तार्क्ष्य pos=n,g=m,c=8,n=s
pos=i
वै वै pos=i
तादृग् तादृश् pos=a,g=m,c=1,n=s
जुहुयाद् हु pos=v,p=3,n=s,l=vidhilin
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s