Original

सरस्वत्युवाच ।न चाशुचिर्नाप्यनिर्णिक्तपाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् ।बुभुक्षवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति ॥ १३ ॥

Segmented

सरस्वती उवाच न च अशुचिः न अपि अ निर्णिक्त-पाणिः न अ ब्रह्म-विद् जुहुयात् न अविपश्चित् बुभुक्षवः शुचि-कामाः हि देवा न अश्रद्दधानात् हि हविः जुषन्ति

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
अशुचिः अशुचि pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
निर्णिक्त निर्णिज् pos=va,comp=y,f=part
पाणिः पाणि pos=n,g=m,c=1,n=s
pos=i
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
जुहुयात् हु pos=v,p=3,n=s,l=vidhilin
pos=i
अविपश्चित् अविपश्चित् pos=a,g=m,c=1,n=s
बुभुक्षवः बुभुक्षु pos=a,g=m,c=1,n=p
शुचि शुचि pos=a,comp=y
कामाः काम pos=n,g=m,c=1,n=p
हि हि pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
अश्रद्दधानात् अश्रद्दधान pos=a,g=m,c=5,n=s
हि हि pos=i
हविः हविस् pos=n,g=n,c=2,n=s
जुषन्ति जुष् pos=v,p=3,n=p,l=lat