Original

तार्क्ष्य उवाच ।किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चारुरूपे ।त्वयानुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् ॥ १२ ॥

Segmented

तार्क्ष्य उवाच किम् अग्निहोत्रस्य व्रतम् पुराणम् आचक्ष्व मे पृच्छतः चारु-रूपे त्वया अनुशिष्टः ऽहम् इह अद्य विद्याम् यद् अग्निहोत्रस्य व्रतम् पुराणम्

Analysis

Word Lemma Parse
तार्क्ष्य तार्क्ष्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
अग्निहोत्रस्य अग्निहोत्र pos=n,g=n,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part
चारु चारु pos=a,comp=y
रूपे रूप pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
अद्य अद्य pos=i
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=1,n=s
अग्निहोत्रस्य अग्निहोत्र pos=n,g=n,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s