Original

अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् ।धुरंधरं बलवन्तं युवानं प्राप्नोति लोकान्दश धेनुदस्य ॥ १० ॥

Segmented

अनड्वाहम् सुव्रतम् यो ददाति हलस्य वोढारम् अनन्त-वीर्यम् धुरंधरम् बलवन्तम् युवानम् प्राप्नोति लोकान् दश धेनु-दस्य

Analysis

Word Lemma Parse
अनड्वाहम् अनडुह् pos=n,g=,c=2,n=s
सुव्रतम् सुव्रत pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
हलस्य हल pos=n,g=m,c=6,n=s
वोढारम् वोढृ pos=n,g=m,c=2,n=s
अनन्त अनन्त pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
धुरंधरम् धुरंधर pos=n,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
युवानम् युवन् pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
धेनु धेनु pos=n,comp=y
दस्य pos=a,g=m,c=6,n=s