Original

मार्कण्डेय उवाच ।अत्रैव च सरस्वत्या गीतं परपुरंजय ।पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता ॥ १ ॥

Segmented

मार्कण्डेय उवाच अत्र एव च सरस्वत्या गीतम् पर-पुरंजयैः पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
एव एव pos=i
pos=i
सरस्वत्या सरस्वती pos=n,g=f,c=3,n=s
गीतम् गा pos=va,g=n,c=2,n=s,f=part
पर पर pos=n,comp=y
पुरंजयैः पुरंजय pos=n,g=m,c=8,n=s
पृष्टया प्रच्छ् pos=va,g=f,c=3,n=s,f=part
मुनिना मुनि pos=n,g=m,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तार्क्ष्येण तार्क्ष्य pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s