Original

तथा बहुविधाकारा प्रावृण्मेघानुनादिता ।अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥ ९ ॥

Segmented

तथा बहुविध-आकारा प्रावृण् मेघ-अनुनादिता अभ्यतीता शिवा तेषाम् चरताम् मरु-धन्वन्

Analysis

Word Lemma Parse
तथा तथा pos=i
बहुविध बहुविध pos=a,comp=y
आकारा आकार pos=n,g=f,c=1,n=s
प्रावृण् प्रावृष् pos=n,g=f,c=1,n=s
मेघ मेघ pos=n,comp=y
अनुनादिता अनुनादय् pos=va,g=f,c=1,n=s,f=part
अभ्यतीता अभ्यती pos=va,g=f,c=1,n=s,f=part
शिवा शिव pos=a,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,g=m,c=7,n=p