Original

नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः ।वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥ ७ ॥

Segmented

नदताम् कानन-अन्तेषु श्रूयन्ते विविधाः स्वनाः वृष्टिभिस् ताड्यमानानाम् वराह-मृग-पक्षिणाम्

Analysis

Word Lemma Parse
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
कानन कानन pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
विविधाः विविध pos=a,g=m,c=1,n=p
स्वनाः स्वन pos=n,g=m,c=1,n=p
वृष्टिभिस् वृष्टि pos=n,g=f,c=3,n=p
ताड्यमानानाम् ताडय् pos=va,g=m,c=6,n=p,f=part
वराह वराह pos=n,comp=y
मृग मृग pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p