Original

क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः ।सिन्धवः शोभयां चक्रुः काननानि तपात्यये ॥ ६ ॥

Segmented

क्षुभित-तोयाः महा-घोषाः श्वसमाना इव आशुगाः सिन्धवः शोभयांचक्रुः काननानि तप-अत्यये

Analysis

Word Lemma Parse
क्षुभित क्षुभ् pos=va,comp=y,f=part
तोयाः तोय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
श्वसमाना श्वस् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
आशुगाः आशुग pos=n,g=m,c=1,n=p
सिन्धवः सिन्धु pos=n,g=m,c=1,n=p
शोभयांचक्रुः शोभय् pos=v,p=3,n=p,l=lit
काननानि कानन pos=n,g=n,c=2,n=p
तप तप pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s