Original

न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते ।समं वा विषमं वापि नद्यो वा स्थावराणि वा ॥ ५ ॥

Segmented

न स्म प्रज्ञायते किंचिद् अम्भसा समवस्तृते समम् वा विषमम् वा अपि नद्यो वा स्थावराणि वा

Analysis

Word Lemma Parse
pos=i
स्म स्म pos=i
प्रज्ञायते प्रज्ञा pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
समवस्तृते समवस्तृ pos=va,g=m,c=7,n=s,f=part
समम् सम pos=n,g=n,c=1,n=s
वा वा pos=i
विषमम् विषम pos=a,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
नद्यो नदी pos=n,g=f,c=1,n=p
वा वा pos=i
स्थावराणि स्थावर pos=n,g=n,c=1,n=p
वा वा pos=i