Original

तपात्ययनिकेताश्च शतशोऽथ सहस्रशः ।अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः ॥ ३ ॥

Segmented

तप-अत्यय-निकेताः च शतशो ऽथ सहस्रशः अपेत-अर्क-प्रभा-जालाः स विद्युत्-विमल-प्रभाः

Analysis

Word Lemma Parse
तप तप pos=n,comp=y
अत्यय अत्यय pos=n,comp=y
निकेताः निकेत pos=n,g=m,c=1,n=p
pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
अपेत अपे pos=va,comp=y,f=part
अर्क अर्क pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
जालाः जाल pos=n,g=m,c=1,n=p
pos=i
विद्युत् विद्युत् pos=n,comp=y
विमल विमल pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p