Original

छादयन्तो महाघोषाः खं दिशश्च बलाहकाः ।प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥ २ ॥

Segmented

छादयन्तो महा-घोषाः खम् दिशः च बलाहकाः प्रववर्षुः दिवारात्रम् असिताः सततम् तदा

Analysis

Word Lemma Parse
छादयन्तो छादय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
खम् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
बलाहकाः बलाहक pos=n,g=m,c=1,n=p
प्रववर्षुः प्रवृष् pos=v,p=3,n=p,l=lit
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
असिताः असित pos=a,g=m,c=1,n=p
सततम् सततम् pos=i
तदा तदा pos=i