Original

तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः ।सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् ॥ १८ ॥

Segmented

तमिस्र-अभ्युदये तस्मिन् धौम्येन सह पाण्डवाः सूतैः पौरोगवैः च एव काम्यकम् प्रययुः वनम्

Analysis

Word Lemma Parse
तमिस्र तमिस्र pos=n,comp=y
अभ्युदये अभ्युदय pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
धौम्येन धौम्य pos=n,g=m,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सूतैः सूत pos=n,g=m,c=3,n=p
पौरोगवैः पौरोगव pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
वनम् वन pos=n,g=n,c=2,n=s