Original

पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः ।तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् ॥ १७ ॥

Segmented

महासत्त्वैस् तापसैः सह पाण्डवाः तत् सर्वम् भरत-श्रेष्ठाः समूहुः योगम् उत्तमम्

Analysis

Word Lemma Parse
महासत्त्वैस् महासत्त्व pos=a,g=m,c=3,n=p
तापसैः तापस pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
समूहुः संवह् pos=v,p=3,n=p,l=lit
योगम् योग pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s